B 350-4 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 350/4
Title: Sūryasiddhānta
Dimensions: 42.2 x 10.5 cm x 144 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1178
Remarks:


Reel No. B 350-4 Inventory No. 73029

Title Sūryasiddhāntaṭīkā

Remarks An alternative title is Gahanārthaprakāśikā

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Reference SSP p. 165a, no. 5977

Manuscript Details

Script Devanagari + Newari

Material paper

State complete

Size 42.0 x 10.5 cm

Folios 146

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title sū.ṭī and in the lower right-hand margin under the word rāmaḥ

Scribe Gaṃgādhara

Date of Copying NS 805

Place of Deposit NAK

Accession No. 1/1178

Manuscript Features

Text is available in devanagari script on the fols. 1v–3v

After the colophon:

Undefined portion of the Jyotiṣa on the exp. 146—147 foliated  20v–21r.

Undefined portion of the Dharmaśāstra is available on the exp. 145b–148t and Index of the Dharmaśāstra is in the exp. 148b–149t and 151.

fol. 58 is foliated twice but the text is continued.

fol.108v and 126v are left blank but text seems continued.

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

anarcanād yasya maheśvaro pi

kāryeṣu dhatte vibhutāṃ na jātu |

taṃ vighnavichittikaraṃ gaṇeśaṃ

siṃdūrapurāruṇam ānamāmi || 1 ||

go(2)dātīre bhāti golābhividbhir

golagrāmo vipradhāmābhirāmaḥ ||

tantrāsan me pūrvajā yajñabhāsaḥ

siddhāṃtānāṃ yobhya (!) eva prakāśaḥ || 2 || (fol. 1v1–2)

End

śukraparidhau261 ṛṇaṃ jātaḥ spaṣṭaḥ 260|59|54| ekaguṇitaravibījaṃ0|0|6 śani paridhau41 ṛṇaṃ jātaḥ spaṣṭaḥ40|59|(6)54|| anayā rītyā bījasādhanaṃ kāryyaṃ || etad bījam ityādi daśaślokaḥ spaṣṭārthāḥ ||10 || bījasādhanam idaṃ atīndriyajñānavatā śrīsūryyeṇa bhūtānukampārtham uktaṃ sūryyabhinnenaiva ke(7)nacid ādhunikena kṛtaṃ tad ityapi kecid āhuḥ ||❁ || (fol. 138v5–7)

Colophon

|| iti śrīdivākaradaivajñātmajaśrīviśvanāthadaivajñaviracite sūryyasiddhāntasodāharaṇavyākhyāne gahanārthaprakāśike (!) bīja(8)sādhanādhyāyaḥ samāptaścāyaṃ graṃthaḥ || ❁ || nepālasaṃmat (!) 805 kārttikaśuklatṛtīyāyāṃ gurau likhitam idaṃ pustakaṃ daivajñamahādevaprītyarthaṃ gaṃgādhareṇeti || ❖ || ❁ || (9) śubham astu || || śrīr astu satāṃ || ❁ || || (fol. 138v7–9)

Microfilm Details

Reel No. B 350/4

Date of Filming 04-10-1972

Exposures 152

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 39v–40r

Catalogued by MS

Date 10-05-2007

Bibliography